A 146-4 Āgamavidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 146/4
Title: Āgamavidhāna
Dimensions: 24.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2554
Remarks:
Reel No. A 146-4 Inventory No. 1106
Title Āgamavidhāna
Author Vināyakaśarma
Subject Śaivatantra
Language Sasnkrit
Manuscript Details
Script Devanagari
Material indian paper
State complete
Size 24.5 x 9.5 cm
Folios 6
Lines per Folio 11
Foliation figures on the verso, in upper left-hand margin under the marginal title ā.vi and in lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/2554
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
varṇaiḥ paṃcāśatāsyādi vibhaktair vyāptavigrahā ||
vākprasādāya me bhū(2)yān mātṛkā viśvamātṛkā || 1 ||
varṇannirgghaṭam ālokya samuddha tyāgam ātarān ||
varṇābhidhā(3)naṃ vidadhe śrīvināyakaśarmaṇā (!) || 2 ||
oṃkāraś ca dhruvas tāras trimātro vartulas trikaḥ ||
vedyā(4)diḥ (!) praṇavaḥ paṃca daivataś ca tridaivataḥ || 3 || (fol. 1v1–4)
End
mananatrāṇadharmatvān mantra ityabhidhīyate ||
bhuktimuktipradā maṃtrā (!) su⟪‥ ‥⟫[[guptā]] (5) sarvakarmasu || 117 ||
dhātuḥ śabdāniṣedhārthaḥ (!) [[syā]]n mantraṃ guptabhāṣaṇe ||
manoviditasaṃjñābhi(6)r nirdeśe sphu[[ṭa]]tā bhavet || 118 ||
tatroktaphalasiddhis tu bhaven maṃtrasya gopanāt ||
la⟪kṣāṃ⟫[[bdhāṃ]]gā(7)vṛttisaṃketaḥ śabdena kṛtavān ataḥ || 119 ||
āgame sarvataṃtrāṇāṃ nirddeśaṃ guptaye (!) śi(8)vaḥ || (fol. 6v4–8)
Colophon
iti vināyakaśarmaviracitam āgamavidhānaṃ saṃpūrṇam || || || || || (fol. 6v8)
Microfilm Details
Reel No. A 146/4
Date of Filming 07-10-1971
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-01-2007
Bibliography