A 146-4 Āgamavidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/4
Title: Āgamavidhāna
Dimensions: 24.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2554
Remarks:


Reel No. A 146-4 Inventory No. 1106

Title Āgamavidhāna

Author Vināyakaśarma

Subject Śaivatantra

Language Sasnkrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 24.5 x 9.5 cm

Folios 6

Lines per Folio 11

Foliation figures on the verso, in upper left-hand margin under the marginal title ā.vi and in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/2554

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

varṇaiḥ paṃcāśatāsyādi vibhaktair vyāptavigrahā ||

vākprasādāya me bhū(2)yān mātṛkā viśvamātṛkā || 1 ||

varṇannirgghaṭam ālokya samuddha tyāgam ātarān ||

varṇābhidhā(3)naṃ vidadhe śrīvināyakaśarmaṇā (!) || 2 ||

oṃkāraś ca dhruvas tāras trimātro vartulas trikaḥ ||

vedyā(4)diḥ (!) praṇavaḥ paṃca daivataś ca tridaivataḥ || 3 || (fol. 1v1–4)

End

mananatrāṇadharmatvān mantra ityabhidhīyate ||

bhuktimuktipradā maṃtrā (!) su⟪‥ ‥⟫[[guptā]] (5) sarvakarmasu || 117 ||

dhātuḥ śabdāniṣedhārthaḥ (!) [[syā]]n mantraṃ guptabhāṣaṇe ||

manoviditasaṃjñābhi(6)r nirdeśe sphu[[ṭa]]tā bhavet || 118 ||

tatroktaphalasiddhis tu bhaven maṃtrasya gopanāt ||

la⟪kṣāṃ⟫[[bdhāṃ]]gā(7)vṛttisaṃketaḥ śabdena kṛtavān ataḥ || 119 ||

āgame sarvataṃtrāṇāṃ nirddeśaṃ guptaye (!) śi(8)vaḥ || (fol. 6v4–8)

Colophon

iti vināyakaśarmaviracitam āgamavidhānaṃ saṃpūrṇam || || || || || (fol. 6v8)

Microfilm Details

Reel No. A 146/4

Date of Filming 07-10-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-01-2007

Bibliography